गुणाधीशः लङ्केशः

Authors

  • Sutrisha Chakrborty Nanda Author

Keywords:

गुणाधीशः , लङ्केशः, रामायणम्, महाकाव्यम्

Abstract

रामायणम् भारतवष॔स्य रमणीयम् महाकाव्यम्। रामायणम् एकतःधम॔शास्त्रं अन्यतः महाकाव्यम् इति प्रसिद्धम्। महाकाव्यमिदं धर्माथ॔काममोक्षस्य रत्नमाधारम्।महाण॔वसदृशं अस्य गाम्भीय्य॔श्रुतिमाधुय्य॔म् च।अतः सुष्टूक्तं महषि॔णा-

कामाथ॔गुणसंयुक्तंधमा॔थ॔गुणविस्तरम्

समुद्रमिव रत्नाढ्यं सव॔श्रुतिमनोहरम्

भारतवष॔स्य च एशियामहादेशस्य विभिन्ने देशे च स्धाने स्थाने रामायणम् एकम् वहुपठितवहुचचि॔तमहाकाव्यम् अस्य रचनाकालः ख्रीष्ठपूव॔सप्तमशतकमिति मन्यते। प्रख्यातप्रत्नतत्तविदहासमुखधीरजलालसाङ्कलिया अपि एतस्मिन विषये सहाभिमतम् प्रदत्तवान्।

इदानींक्षने अस्माकं आलोच्यविषयः रामायणस्य प्रतिनायकः रावणः तथा लङ्काधीशरावणः। रामायणस्य सुमहतां चरित्राणां मध्ये आयाव॔तस्य अरिश्रेष्ठः राबणः अन्यतमः। रामरावणस्यश्रुतिमनोहरम् इदंमुपाख्यानम्।

 रामायणस्य रचयिता बाल्मिकी असाधारणः प्रतिभाबान् एकः महाकबिः। तस्य चरित्रचित्रनम् अनबद्यम् रामायणे उल्लिखित - राम चरित्रस्य शौय॔ बीरत्व म सुशासकत्व प्रजारञ्जकत्व अपि सुबिदितः। रावणस्य चरित्रस्य शौय॔ वीरत्व सुशासकत्व वीनावादकत्व अपि सुबिदितम् तथापि राबणः चरित्रः रामायणे प्रतिनायकरूपे बिबेचित। तस्य ख्याति कदापि नायकरूपे न बिदितः। तस्य चरित्रस्य तमोगुणेण चिराबृता तस्य चरित्रस्य चन्द्रालोकः स चिरं नायकः भूत्वापि प्रतिनायकरूपे ख्यातः एकः बिषादजनकः नायकः। 

Author Biography

  • Sutrisha Chakrborty Nanda

    Research Scholar. Department of Sanskrit, YBN University, Ranchi

Downloads

Published

2024-11-03

How to Cite

गुणाधीशः लङ्केशः. (2024). Siddhanta’s International Journal of Advanced Research in Arts & Humanities, 88-92. https://sijarah.com/index.php/sijarah/article/view/57

Similar Articles

1-10 of 33

You may also start an advanced similarity search for this article.